1-12 vīryaṃpaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-12 वीर्यंपटलम्

vīryaṃpaṭalam



uddānaṃ pūrvavadveditavyama|



tatra katamadbodhisattvasya svabhāvavīryam| yo bodhisattvasya cittābhyutsāho'prameyakuśaladharmasaṃgrahāya sattvārthakriyāyai| uttaptaśca niśchidraścāviparyastaśca tatsamutthitaśca kāyavāṅmanaḥ parispandaḥ| ayaṃ bodhisattvasya vīryasvabhāvo veditavyaḥ|



tatra katamadbodhisattvasya sarvavīryaṃm| tatsamāsato dvividhaṃ veditavyam| gṛhipakṣāśritaṃ pravrajitapakṣāśritañca| tatpunarubhayapakṣāśritamapi trividhaṃ veditavyam| sannāhavīryaṃ kuśaladharmasaṃgrāhakaṃ sattvārthakriyāyai ca|



tatredaṃ bodhisattvasya sannāhavīryam| iha bodhisattvaḥ pūrvameva vīryārambhaprayogādevaṃ cetaso'bhyutsāhapūrvakaṃ sannāhaṃ sannahyate| sa cedahamekasattvasyāpi duḥkhavimokṣahetormahākalpasahasratulyai rātrindivasairnaṃrakavāsenaiva nānyagativāsena yāvatā kālena bodhisattvā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante tenaiva koṭīniyutaśatasahasraguṇitena kālenāhamanuttarāṃ samyaksaṃbodhimāsādayeyam| tathāpi cotsaheyam| na nānuttarāyāḥ samyaksaṃbodherarthena prayujyeyam| na ca prayukta-vīryaṃ saṃsrayeyam| prāgeva nyūnatareṇa kālena tanutareṇa ca duḥkhena| idamevaṃrūpaṃ bodhisattvasya sannāhavīryam| yo bodhisattvaḥ evarūpe bodhisattvānāṃ sannāhavīrye'dhimuktimātrakaṃ prasādamātrakamapyutpādayet so'pi tāvadbodhisattvo dhīro'pramāṇasya bodhāya vīryārambhasya dhātuṃ paripoṣayet| prāgeva yo bodhisattvaḥ īdṛśenaiva sannāhavīryeṇa samanvāgataḥ syāt na ca punastasya bodhisattvasya bodherarthe sattvānāmarthāya kiñcidasti duṣkaraṃ karaṇīyaṃ karma yatrāsya bodhisattvasya saṃkoco vā syāt cetaso duṣkaraṃ vā kartum|



tatra katamadbodhisattvānāṃ kuśaladharmasaṃgrāhakaṃ vīryam| yadvīryaṃ dānapāramitāprāyogikaṃ dānapāramitāsamudāgamāya yadvīryaṃ śīlakṣāntivīryadhyānaprajñāpāramitāprāyogikaṃ yāvatprajñāpāramitā-samudāgamāya| tatpunaḥ samāsataḥ saptākāraṃ veditavyam| acalaṃ sarvakalpavikalpakleśopakleśaparapravādiduḥkhasaṃsparśairavicālyatvāt| gāḍhaṃ satkṛtya prayogitvāt| aprameyaṃ sarvavidyāsthānasamudāgamapratyupasthānatvāt| upāyaprayuktaṃ prāptavyasyārthasyāviparītamārgā nugatatvāt samatāprativedhācca| samyagvīryamarthopasaṃhitasya prāptavyasyārthasya prāptaye praṇihitatvāt| pratataṃ sātatyaprayogitvāt| vigatamānaṃ tena vīryārambheṇānunnamanāt| ityebhiḥ saptabhirākāraiḥ kuśaladharmasaṃgrahāya vīryārambhaprayogo bodhisattvānāṃ kṣipraṃ pāramitāparipūraye'nuttarasamyaksaṃbodhyadhigamāya saṃvartate| yataśca sarveṣāṃ bodhikarakāṇāṃ kuśalānāṃ dharmaṇāmevaṃ samudāgamāya vīryameva pradhānaṃ śreṣṭhaṃ kāraṇaṃ na tathānyat| tasmādvīryamanuttarāyai samyaksaṃbodhaye iti nirdiśanti tathāgatāḥ|



sattvārthakriyāvīryaṃ punarbodhisattvānāṃ veditavyamekādaśaprakāram| tadyathā śīlapaṭale| yattatra śīlayuktaṃ tadiha vīryaṃ vaktavyam| ayaṃ viśeṣaḥ|



tatra katamadbodhisattvasya duṣkaravīryam| tat trividhaṃ draṣṭavyam| yadbodhisattvo nairantaryeṇa cīvarasaṃjñāṃ piṇḍapātasaṃjñāṃ śayanāsanasaṃjñāmapi ātmasaṃjñāmakurvan kuśaleṣu dharmeṣu bhāvanāsātatyena prayukto bhavati| idaṃ bodhisattvasya prathamaṃ duṣkaravīryam| punarbodhisattvastena tathārūpeṇa vīryārambheṇa ā-nikāyasabhāganikṣepāt sarvakālaṃ prayukto bhavati| idaṃ dvitīyaṃ bodhisattvasya duṣkaravīryam| punarbodhisattvaḥ samatāprativedhaguṇayuktena nātilīnena nātyārabdhenāviparītenārthopasaṃhitena vīryeṇa samanvāgato bhavati| idaṃ bodhisattvasya tṛtīyaṃ duṣkaravīryaṃ veditavyam| asya khalu bodhisattvānāṃ duṣkaravīryasya balaṃ sattveṣu karuṇā prajñā ca saṃgrahaheturveditavyaḥ|



tatra katamadbodhisattvasya sarvatomukhaṃ vīryam| taccaturvidha draṣṭavyam| kliṣṭadharmavivarjakaṃ śukladharmāvarjakaṃ karmapariśodhakaṃ jñānavivardhakañca| tatra kliṣṭadharmavivarjakaṃ bodhisattvasya vīryamanutpannānāñca saṃyojanabandhanānuśayopakleśaparyavasthānānāmanutpādāyotpannānāñca prahāṇāya| tatra śakladharmāvarjakaṃ bodhisattvasya vīryaṃ yadanutpannānāñca kuśalānāṃ dharmāṇāmutpattaye vīryam| utpannānāñca sthitaye asaṃmoṣāyai vṛddhivipulatāyai yadvīryam| tatra karmapariśodhakaṃ bodhisattvasya vīryaṃ yat trayāṇāṃ karmaṇāṃ viśuddhaye saṃgrahāya kuśalasya kāyakarmaṇo vākkarmaṇo manaskarmaṇaśca| tatra jñānavivardhake bodhisattvasya vīryam| yacchru tacintābhāvanāmayyāḥ prajñāyāḥ samudāgamāya parivṛddhaye saṃvartate|



tatra katamadbodhisattvasya satpuruṣavīryam| tatpañcavidhaṃ draṣṭavyam| anirākṛtaṃ sarveṇa sarvaṃ chandaprayogānirākaraṇatayā| anyūnaṃ yathopāttatulyādhikavīryānubṛṃhaṇatayā| alīnamuttaptadīrghakālika-nirantaravīryārambhāyāsaṃkucitāviṣaṇṇacittatayā| aviparītamarthopasaṃhitopāyaparigṛhītatayā| uttaptaprayogañca bodhisattvānāṃ vīryamanuttarāyāṃ samyak saṃbodhāvabhikaraṇatayā|



tatra katamadbodhisattvānāṃ sarvākāraṃ vīryam| tatṣaḍākāraṃ saptākārañca aikadhyamabhisaṃkṣipya trayodaśākāraṃ veditavyam| sātatyavīryaṃ nityakālaprayogitayā| satkṛtyavīryaṃ nipuṇaprayogitayā| naiṣyandikaṃ vīryaṃ pūrvavīryahetubalādhānatayā| prāyogikaṃ vīryaṃ pratisaṃkhyāya kuśalapakṣaprayogitayā| akopyavīryaṃ sarvaduḥkhasaṃsparśairavikopyatayā'nanyathābhāvopagamanatayā asaṃtuṣṭivīryamalpāvaramātraviśeṣādhigamāsantuṣṭatayā| idaṃ tāvat ṣaḍvidhaṃ sarvākāraṃ vīryaṃ yena samanvāgato bodhisattvaḥ ārabdhavīryaḥ sthāmavān vīryavānutsāhī dṛḍhaparākramaḥ anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate| saptavidhaṃ punaḥ chandasahagataṃ bodhisattvasya vīryaṃ punaḥ punaranuttarāyāṃ samyaksaṃbodhau tīvracchanda praṇidhānānuvṛṃhaṇatayā sāmyayuktaṃ bodhisattvasya vīryaṃ yadanyatamena kleśopakleśenāsaṃkliṣṭacetaso'paryavasthitasya yena vīryeṇa bodhisattvaḥ kuśaleṣu dharmeṣu tulyocittavihārī saṃbhavati| vaiśeṣikaṃ vīryaṃ bodhisattvasyānyatamenopakleśenopakliṣṭacetasaḥ [paryavasitacetasaḥ] tasyopakleśasya prahāṇāya yadādīptaśiro nirvāṇopamaṃ vīryam| eṣakaṃ vīryaṃ bodhisattvasya sarvavidyāsthānaparyeṣaṇatayā| śikṣāvīryaṃ bodhisattvasya teṣveva paryeṣiteṣu dharmeṣu yathāyogyaṃ yathārhaṃ dharmānudharmapratipattisaṃpādanatayā| parārthakriyāvīryaṃ bodhisattvasya pūrvavadekādaśavidhaṃ veditavyam| ātmanaḥ samyakprayogārakṣāyai skhalitasya ca yathādharmapratikaraṇatāyai vīryaṃ saptamaṃ bodhisattvasya| itīdaṃ trayodaśākāraṃ bodhisattvasya vīrya sarvākāramityucyate|



vighātārthikavīryaṃ cehāmutrasukhañca bodhisattvānāṃ vīryaṃ kṣāntivad draṣṭavyam| tatrāyaṃ viśeṣaḥ| yā tatra kṣāntiḥ seha vīryamabhyutsāho vaktavyaḥ|



tatra katamadbodhisattvasya viśuddhaṃ vīryam| tatsamāsato daśavidhaṃ veditavyam| anurūpamabhyastamaślathaṃ sugṛhītaṃ kālābhyāsa-prayuktaṃ nimittaprativedhayuktamalīnamavidhuraṃ samaṃ mahābodhipariṇamitañceti|



iha bodhisattvo yena yenopakleśenātyarthaṃ bādhyate| tasya tasyopakleśasya prahāṇāyānurūpaṃ pratipakṣaṃ bhajate| kāmarāgasya pratipakṣeṇāśubhāṃ bhāvayati| vyāpādapratipakṣeṇa maitrīm| mohapratipakṣeṇedaṃpratyayatā-pratītyasamutpādaṃ bhāvayati| vitarkapratipakṣeṇānāpānasmṛtim| mānapratipakṣeṇa dhātuprabhedaṃ bhāvayati| idamevaṃbhāgīyaṃ bodhisattvasya anurūpa [vīrya] mityucyate|



iha bodhisattvo na ādikarmika-tatprathamakarmikavīryeṇa samanvāgato bhavati| yaduta cittasthitaye''vavādānuśāsanyām| nānyatrābhyastaprayogo bhavati paricitaprayogaḥ| itīdaṃ bodhisattvasyābhyastaṃ vīryamityucyate|



na cāpi bodhisattvaḥ abhyastaprayogo bhavati avavādānuśāsanyāṃ cittasthitimārabhya| api tvādikarmika eva sa bodhisattvastasmin prayoge'ślathaprayogo bhavati sātatyasatkṛtyaprayogitayā| itīdaṃ bodhisattvasyāślathaṃ vīryamityucyate|



punarbodhisattvo guruṇāmantikāta svayameva vā bāhuśrutyabalādhānatayā'viparītagrāhitayā cittasthitaye vīryamārabhate| itīdaṃ bodhisattvasya sugṛhītaṃ vīryamityucyate|



punarbodhisattvaḥ evamaviparītagrāhī śamathakāle śamathaṃ bhāvayati| pragrahakāle cittaṃ pratigṛhaṇāti| upekṣākāle upekṣāṃ bhāvayati| idamasya kālaprayuktaṃ vīryamityucyate|



punarbodhisattvaḥ śamathapragrahopekṣānimittānāṃ samādhisthitivyutthānanimittānāṃ copalakṣaṇāsaṃpramoṣa-prativedhāya sātatyakārī bhavati satkṛtyakārī| itīdaṃ bodhisattvasya nimittaprativedhaṃ vīryamityucyate|



punarbodhisattvaḥ paramodārān paramagambhīrānacintyāprameyān bodhisattvānāṃ vīryārambhanirdeśān śrutvā nātmānaṃ paribhavati na salīnacitto bhavati| nāpi cālpamātrakeṇāvaramātrakeṇa viśeṣādhigamena santuṣṭo bhavati| nottari na vyāyacchate| itīdaṃ bodhisattvasyālīnaṃ vīryamityucyate|



punarbodhisattvaḥ kālena kālamindriyairguptadvāratāṃ bhojane mātrajñatāṃ pūrvarātrāpararātraṃ jāgarikānuyuktatāṃ saprajānan vihāritāmityevaṃbhāgīyān samādhisaṃbhārān samādāya vartate| teṣu codyukto bhavati| aviparītañcārthopasaṃhitaṃ sarvatra yatnamārabhate| itīdaṃ bodhisattvasyāvidhuraṃ vīryamityucyate|



punarbodhisattvo nātilīnaṃ nātyārabdhaṃ vīryamārabhate| sama yogavāhi sarveṣu cārambhakaraṇīyeṣu samaṃ satkṛtyakārī bhavati| iyaṃ bodhisattvasya samaṃ vīryamityucyate|



punarbodhisattvaḥ sarvavīryārambhānabhisaṃskṛtānanuttarāyāṃ samyaksaṃbodhau pariṇamayatīdaṃ bodhisattvasya samyak pariṇamitaṃ vīryamityucyate|



ityetatsvabhāvavīryādikaṃ viśuddhavīryāvasānañca bodhisattvānāṃ vīrya mahābodhiphalaṃ yadāśritya bodhisattvā vīryapāramitāṃ paripūrya anuttarāṃ samyak saṃbodhimabhisaṃbuddhā abhisaṃbhotsyante'bhisaṃbudhyante ca|



iti bodhisattvabhūmāvādhāre yogasthāne dvādaśamaṃ vīryapaṭalaṃ samāptam|